B 326-2 Golādeśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/2
Title: Golādeśa
Dimensions: 24.3 x 12.8 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/316
Remarks:
Reel No. B 326-2 Inventory No. 39407
Title Golādeśa
Author Dāmodara
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
Size 24.3 x 12.8 cm
Folios 40
Lines per Folio 12
Foliation figures in the upper left and lower right hnd margins of verso
Date of Copying VS 1878
Place of Deposit NAK
Accession No. 3/316
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ namo viśveśvarāya ||
śrīvakratuṃḍāya namaḥ ||
ṛṅmaṇḍalaṃ yajur mūrtiṃ sāmo sraṃkā(2)lakāraṇam ||
trayīmayaṃ jagadbījaṃ vande bhāskaram avyayam || 1 ||
utpattisthitisaṃhāranidānasyādikāraṇam ||
(3)bhagrahādy anuhanumānena manogamyaṃ vibhuṃ smare || 2 ||
yato vāco nivarttante aprāpyamanasā saha
tad ekaṃ jagatām ādi(4)kāraṇaṃ praṇatosmy aham | 3 (fol. 1v1–4)
End
vastu sad golarūpāpi cakraval-lakṣyate mahī
vurtulopi gha(10)ṭo dūrād dṛśyate cakravan-na kim 74
tatva svarṇaghaṭākāraṃ bhānumad bhānumaṇḍalam
yatheto dṛśyate sākṣāc cakrākāraṃ(11) tathākṣitiḥ 75
bhūgolopi bhagolopi khagolopi vicārataḥ
nigamāgamaśāstrebhyo gola eva na saṃśayaḥ 76 (fol. 40r9–11)
Colophon
iti dāmodarīye golādeśe kālanirdeśādhikāro daśamaḥ 10 ślokasaṃkhyā 1008 saṃvat 1878 || (fol. 40r12)
Microfilm Details
Reel No. B 326/2
Date of Filming 20-07-1972
Exposures 41
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-09-2004
Bibliography