B 326-2 Golādeśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/2
Title: Golādeśa
Dimensions: 24.3 x 12.8 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/316
Remarks:


Reel No. B 326-2 Inventory No. 39407

Title Golādeśa

Author Dāmodara

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

Size 24.3 x 12.8 cm

Folios 40

Lines per Folio 12

Foliation figures in the upper left and lower right hnd margins of verso

Date of Copying VS 1878

Place of Deposit NAK

Accession No. 3/316

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ namo viśveśvarāya ||

śrīvakratuṃḍāya namaḥ ||

ṛṅmaṇḍalaṃ yajur mūrtiṃ sāmo sraṃkā(2)lakāraṇam ||

trayīmayaṃ jagadbījaṃ vande bhāskaram avyayam || 1 ||

utpattisthitisaṃhāranidānasyādikāraṇam ||

(3)bhagrahādy anuhanumānena manogamyaṃ vibhuṃ smare || 2 ||

yato vāco nivarttante aprāpyamanasā saha

tad ekaṃ jagatām ādi(4)kāraṇaṃ praṇatosmy aham | 3 (fol. 1v1–4)

End

vastu sad golarūpāpi cakraval-lakṣyate mahī

vurtulopi gha(10)ṭo dūrād dṛśyate cakravan-na kim 74

tatva svarṇaghaṭākāraṃ bhānumad bhānumaṇḍalam

yatheto dṛśyate sākṣāc cakrākāraṃ(11) tathākṣitiḥ 75

bhūgolopi bhagolopi khagolopi vicārataḥ

nigamāgamaśāstrebhyo gola eva na saṃśayaḥ 76 (fol. 40r9–11)

Colophon

iti dāmodarīye golādeśe kālanirdeśādhikāro daśamaḥ 10 ślokasaṃkhyā 1008 saṃvat 1878 || (fol. 40r12)

Microfilm Details

Reel No. B 326/2

Date of Filming 20-07-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-09-2004

Bibliography